हिंदी

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत– त्रिषु तुष्टेषु सर्वं तपः समाप्यते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।

एक पंक्ति में उत्तर

उत्तर

त्रिषु तुष्टेषु किं समाप्यते?

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 3. (ग) | पृष्ठ ७१

संबंधित प्रश्न

नृणां संभवे कौ क्लेशं सहेते?


दुःखं किं भवति?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


मनुष्यः सदैव मनः पूतं समाचरेत्।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


दृष्टिपूतम् न्यसेत् ______।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


______ राजा तथा प्रजा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×