हिंदी

संस्कृतभाषयां वाक्यप्रयोगं कुरुत– तपः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।

एक पंक्ति में उत्तर

उत्तर

तपः - ग्रामं निकषा तपश्चरति तापसः।

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 4. (ख) | पृष्ठ ७२

संबंधित प्रश्न

नृणां संभवे कौ क्लेशं सहेते?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?


अभिवादनशीलस्य कानि वर्धन्ते?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


मनुष्यः सदैव मनः पूतं समाचरेत्।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


दृष्टिपूतम् न्यसेत् ______।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


तयोः______ प्रियं कुर्यात्।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×