Advertisements
Advertisements
प्रश्न
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
उत्तर
नृणां सम्भवे मातापितरौ यं क्लेशं सहेते न तस्य वर्षशतैः निष्कृतिः शक्या।
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
कीदृशं कर्म समाचरेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
अभिवादनशीलस्य किमपि न वर्धते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
दृष्टिपूतम् न्यसेत् ______।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
______ राजा तथा प्रजा।