Advertisements
Advertisements
प्रश्न
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
एक पंक्ति में उत्तर
उत्तर
कौ नृणां सम्भवे अकथनीयं क्लेशं सहेते?
shaalaa.com
नीतिनवनीतम्
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
अभिवादनशीलस्य कानि वर्धन्ते?
सर्वदा केषां प्रियं कुर्यात्?
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
मनुष्यः सदैव मनः पूतं समाचरेत्।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
दृष्टिपूतम् न्यसेत् ______।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।
यावत् सफलः न भवति ______ परिश्रमं कुरु।