English

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत– मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।

One Line Answer

Solution

कौ नृणां सम्भवे अकथनीयं क्लेशं सहेते?

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 72]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 3. (घ) | Page 72

RELATED QUESTIONS

कीदृशीं वाचं वदेत्?


आत्मवशं किं भवति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


दृष्टिपूतम् न्यसेत् ______।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×