Advertisements
Advertisements
Question
मातापितरौ नृणां सम्भवे कष्टं सहेते।
Options
आम्
न
Solution
मातापितरौ नृणां सम्भवे कष्टं सहेते।- आम्
APPEARS IN
RELATED QUESTIONS
नृणां संभवे कौ क्लेशं सहेते?
कीदृशं जलं पिबेत्?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
अभिवादनशीलस्य किमपि न वर्धते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मनुष्यः सदैव मनः पूतं समाचरेत्।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
दृष्टिपूतम् न्यसेत् ______।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।