Advertisements
Advertisements
Question
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
Options
प्रियम्
अप्रियम्
अकार्यम्
MCQ
Fill in the Blanks
Solution
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा प्रियम् कुर्यात्।
shaalaa.com
नीतिनवनीतम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
दुःखं किं भवति?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
मनुष्यः सदैव मनः पूतं समाचरेत्।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
यावत् सफलः न भवति ______ परिश्रमं कुरु।