मराठी

मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।

पर्याय

  • प्रियम्

  • अप्रियम्

  • अकार्यम्

MCQ
रिकाम्या जागा भरा

उत्तर

मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा प्रियम् कुर्यात्।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 6. (च) | पृष्ठ ७२

संबंधित प्रश्‍न

नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


आत्मवशं किं भवति?


वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


अभिवादनशीलस्य किमपि न वर्धते।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


दृष्टिपूतम् न्यसेत् ______।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×