Advertisements
Advertisements
प्रश्न
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
पर्याय
प्रियम्
अप्रियम्
अकार्यम्
उत्तर
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा प्रियम् कुर्यात्।
APPEARS IN
संबंधित प्रश्न
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
आत्मवशं किं भवति?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मनुष्यः सदैव मनः पूतं समाचरेत्।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
दृष्टिपूतम् न्यसेत् ______।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।
यावत् सफलः न भवति ______ परिश्रमं कुरु।