Advertisements
Advertisements
प्रश्न
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
उत्तर
मनुस्मृतेः।
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
कीदृशं जलं पिबेत्?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।
यावत् सफलः न भवति ______ परिश्रमं कुरु।