मराठी

अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत–नृणां संभवे कौ क्लेशं सहेते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

नृणां संभवे कौ क्लेशं सहेते?

एक शब्द/वाक्यांश उत्तर

उत्तर

मातापितरौ ।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 1. (क) | पृष्ठ ७१

संबंधित प्रश्‍न

कीदृशं जलं पिबेत्?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


______ राजा तथा प्रजा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×