Advertisements
Advertisements
प्रश्न
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
उत्तर
"त्रिषु तुष्टेषु तपः समाप्यते" - वाक्येऽस्मिन् त्रयः भवन्ति माता, पिता, आचार्यश्चेति।
APPEARS IN
संबंधित प्रश्न
कीदृशं जलं पिबेत्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
दृष्टिपूतम् न्यसेत् ______।
तयोः______ प्रियं कुर्यात्।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
______ राजा तथा प्रजा।