Advertisements
Advertisements
प्रश्न
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
पर्याय
चत्वारि
पञ्च
षट्
उत्तर
नित्यं वृद्धोपसेविनः चत्वारि वर्धन्ते
APPEARS IN
संबंधित प्रश्न
कीदृशं जलं पिबेत्?
कीदृशीं वाचं वदेत्?
कीदृशं कर्म समाचरेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।