Advertisements
Advertisements
Question
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
Options
चत्वारि
पञ्च
षट्
Solution
नित्यं वृद्धोपसेविनः चत्वारि वर्धन्ते
APPEARS IN
RELATED QUESTIONS
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
दुःखं किं भवति?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
दृष्टिपूतम् न्यसेत् ______।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
तयोः______ प्रियं कुर्यात्।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।