English

मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।

Options

  • दशवर्षैरपि

  • षष्टिः वर्षैरपि

  • वर्षशतैरपि

MCQ
Fill in the Blanks

Solution

मातापित्रे: तपसः निष्कृतिः वर्षशतैरपि कर्तुमशक्या।

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 72]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 6. (क) | Page 72

RELATED QUESTIONS

कीदृशं जलं पिबेत्?


नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


दुःखं किं भवति?


 कीदृशं कर्म समाचरेत्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×