Advertisements
Advertisements
Question
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
Solution
मनुष्यः कीदृशीं वाचं वदेत्?
APPEARS IN
RELATED QUESTIONS
कीदृशं जलं पिबेत्?
कीदृशीं वाचं वदेत्?
दुःखं किं भवति?
आत्मवशं किं भवति?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
आत्मवशं तु सर्वमेव दुःखमस्ति।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
तयोः______ प्रियं कुर्यात्।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
यावत् सफलः न भवति ______ परिश्रमं कुरु।