Advertisements
Advertisements
Question
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
Solution
कस्य आयुर्विद्या यशो बलं न बर्धन्ते?
APPEARS IN
RELATED QUESTIONS
नृणां संभवे कौ क्लेशं सहेते?
कीदृशं जलं पिबेत्?
कीदृशीं वाचं वदेत्?
कीदृशं कर्म समाचरेत्?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
तयोः______ प्रियं कुर्यात्।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।