English

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत– वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।

One Line Answer

Solution

कस्य आयुर्विद्या यशो बलं न बर्धन्ते?

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 71]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 3. (क) | Page 71

RELATED QUESTIONS

नृणां संभवे कौ क्लेशं सहेते?


कीदृशं जलं पिबेत्?


कीदृशीं वाचं वदेत्?


 कीदृशं कर्म समाचरेत्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


अभिवादनशीलस्य किमपि न वर्धते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


तयोः______ प्रियं कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×