Advertisements
Advertisements
Question
सर्वदा केषां प्रियं कुर्यात्?
One Line Answer
Solution
सर्वदा पितरोः आचार्यस्य च प्रियं कुर्यात्।
shaalaa.com
नीतिनवनीतम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
नृणां संभवे कौ क्लेशं सहेते?
कीदृशीं वाचं वदेत्?
दुःखं किं भवति?
कीदृशं कर्म समाचरेत्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते