English

वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?

One Line Answer

Solution

नृणां सम्भवे मातापितरौ यं क्लेशं सहेते न तस्य वर्षशतैः निष्कृतिः शक्या।

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 71]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 2. (ख) | Page 71

RELATED QUESTIONS

नृणां संभवे कौ क्लेशं सहेते?


नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


कीदृशीं वाचं वदेत्?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


अभिवादनशीलस्य कानि वर्धन्ते?


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


दृष्टिपूतम् न्यसेत् ______।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


______ राजा तथा प्रजा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×