Advertisements
Advertisements
Question
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
One Line Answer
Solution
नृणां सम्भवे मातापितरौ यं क्लेशं सहेते न तस्य वर्षशतैः निष्कृतिः शक्या।
shaalaa.com
नीतिनवनीतम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
नृणां संभवे कौ क्लेशं सहेते?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
अभिवादनशीलस्य कानि वर्धन्ते?
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
दृष्टिपूतम् न्यसेत् ______।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।