Advertisements
Advertisements
Question
दृष्टिपूतम् न्यसेत् ______।
Options
हस्तम्
पादम्
मुखम्
Solution
दृष्टिपूतम् पादम् न्यसेत् ।
APPEARS IN
RELATED QUESTIONS
कीदृशं जलं पिबेत्?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
आत्मवशं तु सर्वमेव दुःखमस्ति।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।