English

कीदृशं कर्म समाचरेत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

 कीदृशं कर्म समाचरेत्?

One Word/Term Answer

Solution

येन अन्तरात्मनः परितोषः भवेत् ।

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 71]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 1. (छ) | Page 71

RELATED QUESTIONS

नृणां संभवे कौ क्लेशं सहेते?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अभिवादनशीलस्य कानि वर्धन्ते?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


तयोः______ प्रियं कुर्यात्।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


______ राजा तथा प्रजा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×