English

______ राजा तथा प्रजा। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

______ राजा तथा प्रजा।

Options

  • तावत्

  • अपि

  • एव

  • यथा

  • तावत्

MCQ
Fill in the Blanks

Solution

यथा राजा तथा प्रजा।

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 73]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 7. (ङ) | Page 73

RELATED QUESTIONS

दुःखं किं भवति?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


सर्वदा केषां प्रियं कुर्यात्?


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


मनुष्यः सदैव मनः पूतं समाचरेत्।


दृष्टिपूतम् न्यसेत् ______।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×