English

______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

Options

  • तावत्

  • अपि

  • एव

  • यथा

  • नित्यं

  • यादृशम्

MCQ
Fill in the Blanks

Solution

यादृशं कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 73]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 7. (ख) | Page 73

RELATED QUESTIONS

नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


कीदृशीं वाचं वदेत्?


दुःखं किं भवति?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


दृष्टिपूतम् न्यसेत् ______।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×