मराठी

______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

पर्याय

  • तावत्

  • अपि

  • एव

  • यथा

  • नित्यं

  • यादृशम्

MCQ
रिकाम्या जागा भरा

उत्तर

यादृशं कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 7. (ख) | पृष्ठ ७३

संबंधित प्रश्‍न

नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


कीदृशीं वाचं वदेत्?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


अभिवादनशीलस्य किमपि न वर्धते।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×