Advertisements
Advertisements
प्रश्न
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।
पर्याय
तावत्
अपि
एव
यथा
नित्यं
यादृशम्
उत्तर
वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
कीदृशं जलं पिबेत्?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
दुःखं किं भवति?
आत्मवशं किं भवति?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
यावत् सफलः न भवति ______ परिश्रमं कुरु।