Advertisements
Advertisements
प्रश्न
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
पर्याय
जपः
तप:
कर्म:
उत्तर
त्रिषु तुष्टेषु तपः सर्वं समाप्यते ।
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
दृष्टिपूतम् न्यसेत् ______।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
यावत् सफलः न भवति ______ परिश्रमं कुरु।