Advertisements
Advertisements
प्रश्न
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
पर्याय
शरीरेणा
समासेन
विस्तारेण
MCQ
रिकाम्या जागा भरा
उत्तर
एतत् विद्यात् लक्षणं समासेन सुखदुःपयोः।
shaalaa.com
नीतिनवनीतम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
कीदृशं जलं पिबेत्?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
तयोः______ प्रियं कुर्यात्।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
यावत् सफलः न भवति ______ परिश्रमं कुरु।