Advertisements
Advertisements
प्रश्न
कीदृशं जलं पिबेत्?
उत्तर
वस्त्रपूतम् ।
APPEARS IN
संबंधित प्रश्न
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
दुःखं किं भवति?
आत्मवशं किं भवति?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
______ राजा तथा प्रजा।