मराठी

कीदृशं जलं पिबेत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कीदृशं जलं पिबेत्?

एक शब्द/वाक्यांश उत्तर

उत्तर

वस्त्रपूतम् ।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 1. (ख) | पृष्ठ ७१

संबंधित प्रश्‍न

नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


दुःखं किं भवति?


आत्मवशं किं भवति?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


______ राजा तथा प्रजा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×