Advertisements
Advertisements
प्रश्न
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
उत्तर
सर्वं परवशं भवति दुःखम्, आत्मवशं च भवति सुखम्।
APPEARS IN
संबंधित प्रश्न
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मनुष्यः सदैव मनः पूतं समाचरेत्।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।