मराठी

पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?

एका वाक्यात उत्तर

उत्तर

सर्वं परवशं भवति दुःखम्, आत्मवशं च भवति सुखम्।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 2. (क) | पृष्ठ ७१

संबंधित प्रश्‍न

नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


कीदृशीं वाचं वदेत्?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


अभिवादनशीलस्य किमपि न वर्धते।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


______ राजा तथा प्रजा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×