Advertisements
Advertisements
प्रश्न
मनुष्यः सदैव मनः पूतं समाचरेत्।
पर्याय
आम्
न
उत्तर
मनुष्यः सदैव मनः पूतं समाचरेत्।- आम्
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अभिवादनशीलस्य कानि वर्धन्ते?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
आत्मवशं तु सर्वमेव दुःखमस्ति।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।