Advertisements
Advertisements
प्रश्न
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
पर्याय
दशवर्षैरपि
षष्टिः वर्षैरपि
वर्षशतैरपि
उत्तर
मातापित्रे: तपसः निष्कृतिः वर्षशतैरपि कर्तुमशक्या।
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
कीदृशं जलं पिबेत्?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
कीदृशं कर्म समाचरेत्?
अभिवादनशीलस्य कानि वर्धन्ते?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मनुष्यः सदैव मनः पूतं समाचरेत्।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
दृष्टिपूतम् न्यसेत् ______।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।