मराठी

कीदृशीं वाचं वदेत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कीदृशीं वाचं वदेत्?

एक शब्द/वाक्यांश उत्तर

उत्तर

सत्यपूताम् ।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 1. (घ) | पृष्ठ ७१

संबंधित प्रश्‍न

कीदृशं जलं पिबेत्?


आत्मवशं किं भवति?


वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


______ राजा तथा प्रजा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×