मराठी

वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?

एका वाक्यात उत्तर

उत्तर

नृणां सम्भवे मातापितरौ यं क्लेशं सहेते न तस्य वर्षशतैः निष्कृतिः शक्या।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 2. (ख) | पृष्ठ ७१

संबंधित प्रश्‍न

कीदृशं जलं पिबेत्?


कीदृशीं वाचं वदेत्?


 कीदृशं कर्म समाचरेत्?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अभिवादनशीलस्य कानि वर्धन्ते?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


तयोः नित्यं प्रियं कुर्यात्।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×