मराठी

आत्मवशं तु सर्वमेव दुःखमस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

 आत्मवशं तु सर्वमेव दुःखमस्ति।

पर्याय

  • आम्

MCQ
चूक किंवा बरोबर

उत्तर

आत्मवशं तु सर्वमेव दुःखमस्ति।-  न

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 5. (ग) | पृष्ठ ७२

संबंधित प्रश्‍न

कीदृशं जलं पिबेत्?


नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


दुःखं किं भवति?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


अभिवादनशीलस्य किमपि न वर्धते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


दृष्टिपूतम् न्यसेत् ______।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×