Advertisements
Advertisements
प्रश्न
आत्मवशं तु सर्वमेव दुःखमस्ति।
पर्याय
आम्
न
उत्तर
आत्मवशं तु सर्वमेव दुःखमस्ति।- न
APPEARS IN
संबंधित प्रश्न
कीदृशं जलं पिबेत्?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
दुःखं किं भवति?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
अभिवादनशीलस्य किमपि न वर्धते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
दृष्टिपूतम् न्यसेत् ______।
यावत् सफलः न भवति ______ परिश्रमं कुरु।