Advertisements
Advertisements
प्रश्न
आत्मवशं तु सर्वमेव दुःखमस्ति।
विकल्प
आम्
न
उत्तर
आत्मवशं तु सर्वमेव दुःखमस्ति।- न
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
कीदृशं जलं पिबेत्?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मनुष्यः सदैव मनः पूतं समाचरेत्।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।