हिंदी

तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।

विकल्प

  • तावत्

  • अपि

  • एव

  • यथा

  • नित्यं

  • यादृशम्

MCQ
रिक्त स्थान भरें

उत्तर

तेषु  एव त्रिषु तुष्टेषु तपः समाप्यते।

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 7. (घ) | पृष्ठ ७३

संबंधित प्रश्न

नृणां संभवे कौ क्लेशं सहेते?


कीदृशं जलं पिबेत्?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


अभिवादनशीलस्य किमपि न वर्धते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


दृष्टिपूतम् न्यसेत् ______।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×