Advertisements
Advertisements
प्रश्न
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
विकल्प
आम्
न
उत्तर
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।- आम्
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
दृष्टिपूतम् न्यसेत् ______।
तयोः______ प्रियं कुर्यात्।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।