Advertisements
Advertisements
प्रश्न
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
विकल्प
आम्
न
उत्तर
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।- आम्
APPEARS IN
संबंधित प्रश्न
कीदृशं जलं पिबेत्?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
कीदृशं कर्म समाचरेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
दृष्टिपूतम् न्यसेत् ______।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।