हिंदी

नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?

एक शब्द/वाक्यांश उत्तर

उत्तर

मनुस्मृतेः।

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 1. (ग) | पृष्ठ ७१

संबंधित प्रश्न

कीदृशं जलं पिबेत्?


कीदृशीं वाचं वदेत्?


दुःखं किं भवति?


आत्मवशं किं भवति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


तयोः______ प्रियं कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×