Advertisements
Advertisements
प्रश्न
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
विकल्प
तावत्
अपि
एव
यथा
नित्यं
यादृशम्
MCQ
रिक्त स्थान भरें
उत्तर
यादृशं कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
shaalaa.com
नीतिनवनीतम्
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
मनुष्यः सदैव मनः पूतं समाचरेत्।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
दृष्टिपूतम् न्यसेत् ______।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
तयोः______ प्रियं कुर्यात्।
यावत् सफलः न भवति ______ परिश्रमं कुरु।