हिंदी

यावत् सफलः न भवति ______ परिश्रमं कुरु। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

यावत् सफलः न भवति ______ परिश्रमं कुरु।

विकल्प

  • तावत्

  • अपि

  • एव

  • यथा

  • नित्यं

  • यादृशम्

MCQ
रिक्त स्थान भरें

उत्तर

यावत् सफलः न भवति तावत् परिश्रमं कुरु।

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 7. (च) | पृष्ठ ७३

संबंधित प्रश्न

कीदृशं जलं पिबेत्?


नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


कीदृशीं वाचं वदेत्?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


तयोः______ प्रियं कुर्यात्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×