हिंदी

एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एतत् विद्यात् ______ लक्षणं सुखदुःपयोः। 

विकल्प

  • शरीरेणा

  • समासेन

  • विस्तारेण

MCQ
रिक्त स्थान भरें

उत्तर

एतत् विद्यात्  लक्षणं समासेन सुखदुःपयोः।

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 6. (घ) | पृष्ठ ७२

संबंधित प्रश्न

कीदृशं जलं पिबेत्?


कीदृशीं वाचं वदेत्?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


अभिवादनशीलस्य कानि वर्धन्ते?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


अभिवादनशीलस्य किमपि न वर्धते।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


दृष्टिपूतम् न्यसेत् ______।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×