Advertisements
Advertisements
प्रश्न
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
विकल्प
शरीरेणा
समासेन
विस्तारेण
उत्तर
एतत् विद्यात् लक्षणं समासेन सुखदुःपयोः।
APPEARS IN
संबंधित प्रश्न
कीदृशं जलं पिबेत्?
कीदृशीं वाचं वदेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अभिवादनशीलस्य कानि वर्धन्ते?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
दृष्टिपूतम् न्यसेत् ______।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।
यावत् सफलः न भवति ______ परिश्रमं कुरु।