हिंदी

कीदृशं जलं पिबेत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कीदृशं जलं पिबेत्?

एक शब्द/वाक्यांश उत्तर

उत्तर

वस्त्रपूतम् ।

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 1. (ख) | पृष्ठ ७१

संबंधित प्रश्न

नृणां संभवे कौ क्लेशं सहेते?


नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


कीदृशीं वाचं वदेत्?


आत्मवशं किं भवति?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×