Advertisements
Advertisements
प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
एक शब्द/वाक्यांश उत्तर
उत्तर
मातापितरौ ।
shaalaa.com
नीतिनवनीतम्
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
आत्मवशं किं भवति?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
सर्वदा केषां प्रियं कुर्यात्?
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
समाचरेत् ।
आत्मवशं तु सर्वमेव दुःखमस्ति।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।