English

अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत–नृणां संभवे कौ क्लेशं सहेते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

नृणां संभवे कौ क्लेशं सहेते?

One Word/Term Answer

Solution

मातापितरौ ।

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 71]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 1. (क) | Page 71

RELATED QUESTIONS

कीदृशं जलं पिबेत्?


नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?


कीदृशीं वाचं वदेत्?


दुःखं किं भवति?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


अभिवादनशीलस्य किमपि न वर्धते।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×