Advertisements
Advertisements
Question
अभिवादनशीलस्य कानि वर्धन्ते?
One Line Answer
Solution
अभिवादनशीलस्य आयुः विद्या यशः बलं चेति चत्वारि वर्धन्ते।
shaalaa.com
नीतिनवनीतम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
दुःखं किं भवति?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
तपः।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
अभिवादनशीलस्य किमपि न वर्धते।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
आत्मवशं तु सर्वमेव दुःखमस्ति।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
तयोः______ प्रियं कुर्यात्।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।