English

येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।

Options

  • आम्

MCQ
True or False

Solution

येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।- आम्

shaalaa.com
नीतिनवनीतम्
  Is there an error in this question or solution?
Chapter 10: नीतिनवीनतम् - अभ्यासः [Page 72]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 10 नीतिनवीनतम्
अभ्यासः | Q 5. (घ) | Page 72

RELATED QUESTIONS

नृणां संभवे कौ क्लेशं सहेते?


कीदृशं जलं पिबेत्?


कीदृशीं वाचं वदेत्?


 कीदृशं कर्म समाचरेत्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


सर्वदा केषां प्रियं कुर्यात्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


दृष्टिपूतम् न्यसेत् ______।


______ राजा तथा प्रजा।


यावत् सफलः न भवति ______ परिश्रमं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×