Advertisements
Advertisements
Question
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
Options
आम्
न
Solution
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।- आम्
APPEARS IN
RELATED QUESTIONS
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
कीदृशीं वाचं वदेत्?
दुःखं किं भवति?
आत्मवशं किं भवति?
कीदृशं कर्म समाचरेत्?
अभिवादनशीलस्य कानि वर्धन्ते?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
अभिवादनशीलस्य किमपि न वर्धते।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
नित्यं वृद्धोपसेविनः ______ वर्धन्ते
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
तेषु ______ त्रिषु तुष्टेषु तपः समाप्यते।
______ राजा तथा प्रजा।
यावत् सफलः न भवति ______ परिश्रमं कुरु।