Advertisements
Advertisements
Question
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
One Line Answer
Solution
परितोषः - सन्ततेः सार्थकतायां पित्रोः सन्तोषः सञ्जायते।
shaalaa.com
नीतिनवनीतम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
नृणां संभवे कौ क्लेशं सहेते?
कीदृशीं वाचं वदेत्?
सर्वदा केषां प्रियं कुर्यात्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
तयोः नित्यं प्रियं कुर्यात्।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
विद्या।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
मातापितरौ नृणां सम्भवे कष्टं सहेते।
मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
______ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।