मराठी

येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।

पर्याय

  • आम्

MCQ
चूक किंवा बरोबर

उत्तर

येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।- आम्

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 5. (घ) | पृष्ठ ७२

संबंधित प्रश्‍न

कीदृशीं वाचं वदेत्?


दुःखं किं भवति?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

तपः।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

परितोष:।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


तयोः______ प्रियं कुर्यात्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×