मराठी

अस्माभिः कीदृशं कर्म कर्तव्यम्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अस्माभिः कीदृशं कर्म कर्तव्यम्?

एका वाक्यात उत्तर

उत्तर

अस्माभिः तादृशमेव कर्म करणीयं येन अस्माकम् अन्तरात्मनः परितोषः स्यात्।

shaalaa.com
नीतिनवनीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 10 नीतिनवीनतम्
अभ्यासः | Q 2. (घ) | पृष्ठ ७१

संबंधित प्रश्‍न

नृणां संभवे कौ क्लेशं सहेते?


कीदृशीं वाचं वदेत्?


आत्मवशं किं भवति?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


अभिवादनशीलस्य कानि वर्धन्ते?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

त्रिषु तुष्टेषु सर्वं तपः समाप्यते।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।


अभिवादनशीलस्य किमपि न वर्धते।


 आत्मवशं तु सर्वमेव दुःखमस्ति।


मनुष्यः सदैव मनः पूतं समाचरेत्।


मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।


त्रिषु तुष्टेषु  ______ सर्वं समाप्यते । 


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


______ राजा तथा प्रजा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×